Table of Contents

<<3-3-44 —- 3-3-46>>

3-3-45 आक्रोशे ऽवन्योर् ग्रहः

प्रथमावृत्तिः

TBD.

काशिका

दृष्टानुवृत्तिसामर्थ्याद् घञनुवर्तते, न अनन्तर इनुण्। अव नि इत्येतयोः उअपदयोः ग्रहेर् धातोः घञ् प्रत्ययो भवति आक्रोशे गम्यमने। आक्रोशः शपनम्। अवग्राहो हन्त ते वृषल भूयत्। निग्राहो हन्त ते वृषल भूयात्। आक्रोशे इति किम्? अवग्रहः पदस्य। निग्रहश्चोरस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1535 आक्रोशे। `ग्रहवृदृ' इति –अपि प्राप्तेऽयमारम्भः। अवग्रहः पदस्येति। छेदविशेष इत्यर्थः। निग्रहो–निरोधः।

Satishji's सूत्र-सूचिः

TBD.