Table of Contents

<<3-3-35 —- 3-3-37>>

3-3-36 समि मुष्टौ

प्रथमावृत्तिः

TBD.

काशिका

ग्रहः इत्येव। समि उपपदे ग्रहेर् धातोः घञ् भवति, मुष्टिविषयश्चेद् धात्वर्थो भवति। मुष्टिः अङ्गुलिसन्निवेशः। अहो मल्लस्य सङ्ग्राहः। अहो मुष्टिकस्य सङ्ग्राहः। दृढमुष्टिता आख्यायते। मुष्टौ इति किम्? सङ्ग्रहो धान्यस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.