Table of Contents

<<3-3-34 —- 3-3-36>>

3-3-35 उदि ग्रहः

प्रथमावृत्तिः

TBD.

काशिका

उदि उपपदे ग्रहेर् धातोः घञ् प्रत्ययो भवति। अतो ऽपवादः। उद्ग्राहः। छन्दसि निपूर्वादपि इष्यते स्रुगुद्यमननिपतनयोः। हकारस्य भकारः। उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1525 उदि ग्रहः। भावादौ घञ् स्यात्। `ग्रहवृदृ' इति प्राप्तस्याऽपोऽपवादः।

Satishji's सूत्र-सूचिः

TBD.