Table of Contents

<<3-3-33 —- 3-3-35>>

3-3-34 छन्दोनाम्नि च

प्रथमावृत्तिः

TBD.

काशिका

वौ स्त्रः इति वर्तते। विपूर्वात् स्तृनातेः छन्दोनाम्नि घञ् प्रत्ययो भवति। वृत्तम् अत्र छन्दो गृह्यते यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्रह्मणम् , नामग्रहणात्। विष्टारपङ्क्तिः छन्दः। विष्टारबृहती छन्दः। विष्टारपङ्क्तिशब्दो ऽत्र छन्दोनाम, न घञनतं शब्दरूपम्। तत्र त्ववयवत्वेन तद् वर्तते। छन्दोनाम्नि इत्यधिकरणसप्तम्येषा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1524 छन्दो। शब्दविषयत्वात्पूर्वेणाऽप्राप्ते वचनम्। केचित्तु `प्रस्तारपङ्क्ति'रित्यादिप्रयोगानुरधेनात्र वाविति नानुवर्तयन्ति।

Satishji's सूत्र-सूचिः

TBD.