Table of Contents

<<3-3-166 —- 3-3-168>>

3-3-167 कालसमयवेलासु तुमुन्

प्रथमावृत्तिः

TBD.

काशिका

कालादिषु उपपदेसु धातोः तुमुन् प्रत्ययो भवति। कालो भोक्तुम्। वेला भोक्तुम्। इह कस्मान् न भवति, कालः पचति भूतानि इति? प्रैषादिग्रहणम् इह अभिसम्बध्यते। इह कस्मान् न भवति,कालो भोजनस्य? वासरूपेन ल्युडपि भवति। उक्तम् इदम्, स्त्र्यधिकारात् परत्र वासरूपविधिरनित्यः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

853 कालार्थेषूपपदेषु तुमुन्. कालः समयो वेला वा भोक्तुम्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.