Table of Contents

<<3-3-123 —- 3-3-125>>

3-3-124 जालम् आनायः

प्रथमावृत्तिः

TBD.

काशिका

आनायः इति निपात्यते जालं चेत् तद् भवति। आङ्पूर्वात् नयतेः करने घञ् निपात्यते। आनायो मत्स्यानाम्। आनायो मृगाणाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1577 जालमा। जल धातने [धान्ये?] ज्वलितिकसन्तेभ्यो णः' इति णप्रत्यये जालमाशब्दः सिद्धः। तेन जालशब्दोऽत्र निपात्यतैति न भ्रमितव्यम्।

Satishji's सूत्र-सूचिः

TBD.