Table of Contents

<<3-3-119 —- 3-3-121>>

3-3-120 अवे तॄस्त्रोर्घञ् ।

प्रथमावृत्तिः

TBD.

काशिका

अवे उपपदे तरतेः स्तृणातेश्च धातोः करनाधिकरणयोः संज्ञायाम् घञ् प्रत्ययो भवति। घस्यापवादः। ञकारो वृद्ध्यर्थः स्वरार्थश्च। घकारः उत्तरत्र कुत्वार्थः। अवतारः। अवस्तारः। कथम् अवतारो नद्याः, न हीयं सज्ञा? प्रायानुवृत्तेः असंज्ञायाम् अपि भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

877 अवतारः कूपादेः. अवस्तारो जवनिका..

बालमनोरमा

तत्त्वबोधिनी

1574 अवे। अवे उपपदे तृ?स्त-डभ्यां करणाधिकारणयोः पुंसि संज्ञायां घञ्स्यात्। घस्यांपवादः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अवे उपपदे तॄस्तॄभ्यां करणाधिकारणयोः पुंसि संज्ञायां घञ् स्यात् । To denote the instrument or the locus of the action, the affix घञ् is used following the verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४) and √स्तॄ (स्तॄञ् आच्छादने ९. १७) provided these verbal roots are in composition with the उपसर्ग: ‘अव’ and the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118.

उदाहरणम् – मत्स्यादयोऽवतारा:। अवतरत्यस्मिन् रूपे शरीरे वेत्यवतारो रूपं शरीरं वा derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) with the उपसर्ग: ‘अव’।

अव तॄ + घञ् 3-3-120
= अव तॄ + अ 1-3-3, 1-3-8, 1-3-9
= अव तर् + अ 7-3-84, 1-1-51
= अवतार 7-2-116. ‘अवतार’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.