Table of Contents

<<3-3-116 —- 3-3-118>>

3-3-117 करणाधिकरणयोश् च

प्रथमावृत्तिः

TBD.

काशिका

करणे ऽधिकरणे च कारके धातोः ल्युट् प्रत्ययो भवति। इध्मप्रव्रश्चनः। पलाशशातनः। अधिकरने गोदोहनी। सक्तुधानी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1572 करणाऽधिकरणयोः। येन नाऽप्राप्तिन्यायेन घञोऽपवादोऽयमजपौस्त्रीप्रत्ययांश्च परत्वाद्बाधते। उक्तं हि– `अजब्भ्यां स्त्रीखलनाः, स्त्रियाः खलनौ विप्रतिषेधेने'ति। इध्मेति। इध्मानि प्रवृस्च्यन्ते येन, गौर्दुह्रते यस्यामिति विग्रहः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ल्युट् स्यात् । The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action.
Note: The अनवृत्ति: of करणाधिकरणयो: runs from this सूत्रम् 3-3-117 down to 3-3-125.

उदाहरणम् – उह्यतेऽनेनेति वाहनम् derived from the verbal root √वह् (वहँ प्रापणे १. ११५९).

वह् + ल्युट् 3-3-117
= वह् + यु 1-3-3, 1-3-8, 1-3-9
= वह् + अन 7-1-1, 1-1-55
= वाह् + अन Here the वृद्धि: substitution is done on the authority of use of the word वाहनम् by पाणिनि: in the सूत्रम् 8-4-8 वाहनमाहितात्‌।
= वाहन । ‘वाहन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – धीयतेऽस्यामिति धानी derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)

धा + ल्युट् 3-3-117
= धा + यु 1-3-3, 1-3-8, 1-3-9
= धा + अन 7-1-1, 1-1-55
= धान 6-1-101. ‘धान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
Since this word is used in the feminine gender in the language we have to add the appropriate feminine affix -
धान + ङीप् 4-1-15
= धान + ई 1-3-3, 1-3-8, 1-3-9
= धान् + ई 6-4-148, 1-1-52
= धानी ।

राज्ञो धानी = राजधानी । Note: In the compound, the ending ‘न्’ of ‘राजन्’ is elided by 8-2-7.