Table of Contents

<<3-3-105 —- 3-3-107>>

3-3-106 आतश्चोपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियम् अङ् प्रत्ययो भवति। क्तिनो ऽपवादः। प्रदा। उपदा। प्रधा। उपधा श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः अङ् स्यात्। Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix अङ् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94.

उदाहरणम् – प्रपिबन्त्यस्यामिति प्रपा (पानीयस्य शाला) derived from the verbal root √पा (पा पाने १. १०७४) preceded by the उपसर्ग: ‘प्र’।

प्र पा + अङ् 3-3-106
= प्र पा + अ 1-3-3, 1-3-9
= प्र प् + अ 6-4-64
= प्रप + टाप् 4-1-4
= प्रप + आ 1-3-3, 1-3-7, 1-3-9
= प्रपा 6-1-101. ‘प्रपा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः।

Video

The term ‘श्रत्’ as well as ‘अन्तर्’ should be treated as a उपसर्ग:।

Note: श्रतोऽङ्विधावेव। अन्त:शब्दस्याङ्किविधिणत्वेष्विति भाष्ये स्पष्टम्। The term ‘श्रत्’ is to be treated as a उपसर्ग: only when applying the affix अङ् (by 3-3-106.) The term ‘अन्तर्’ is to be treated as a उपसर्ग: in the following three situations -
(i) when applying the affix ‘अङ्’ (by 3-3-106) – e.g. अन्तर्धा
(ii) when applying the affix ‘कि’ (by 3-3-92) e.g. अन्तर्धि:
(iii) when replacing the letter ‘ण्’ by the letter ‘न्’ (by 8-4-14) e.g. अन्तर्णयति।

उदाहरणम् – श्रद्धानं श्रद्धा derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the term ‘श्रत्’।

श्रत् धा + अङ् 3-3-106. Note: As per the वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः, the term ‘श्रत्’ gets the उपसर्ग-सञ्ज्ञा। This allows 3-3-106 to apply.
= श्रत् धा + अ 1-3-3, 1-3-9
= श्रत् ध् + अ 6-4-64
= श्रत् ध + टाप् 4-1-4
= श्रत् ध + आ 1-3-3, 1-3-7, 1-3-9
= श्रत् धा 6-1-101
= श्रद्धा 8-2-39. ‘श्रद्धा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.