Table of Contents

<<3-3-104 —- 3-3-106>>

3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च

प्रथमावृत्तिः

TBD.

काशिका

चिति स्मृत्याम्, पूज पूजायाम्, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने चुरादिः, एभ्यो धातुभ्यः युचि प्राप्ते स्त्रियाम् अङ् प्रत्ययो भवति। चिन्ता। पूजा। कथा। कुम्बा। चर्चा। चकारात् युचपि भवति। चिन्तना।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1565 चिन्तिपूजि। चकारोऽनुक्तसमुच्चयार्थः। तेन तोलयतेस्तुलेति हरदत्तः। अतएव `तुलां यदारोहति दन्तवाससा' इति नैषधकृदाह। युचोऽपवादैति। `ण्यासश्रन्थे'ति वक्ष्यमाणस्येत्यर्थः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अङ् स्याद्युचोऽपवाद:। Following verbal roots √चिन्त् (चितिँ स्मृत्याम् १०. २), √पूज् (पूजँ पूजायाम् १०. १४४), √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९), √कुम्ब् (कुबिँ छादने १०. १५७) and √चर्च् (चर्चँ अध्ययने १०. २३७), the affix ‘अङ्’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अङ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix युच् prescribed by 3-3-107.

उदाहरणम् – पूजनं पूजा derived from the verbal root √पूज् (पूजँ पूजायाम् १०. १४४).

पूज् + णिच् 3-1-25
= पूज् + इ 1-3-3, 1-3-7, 1-3-9
= पूजि । ‘पूजि’ gets the धातु-सञ्ज्ञा by 3-1-32.

पूजि + अङ् 3-3-105
= पूजि + अ 1-3-3, 1-3-9
= पूज् + अ 6-4-51
= पूज + टाप् 4-1-4
= पूज + आ 1-3-3, 1-3-7, 1-3-9
= पूजा 6-1-101. ‘पूजा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.