Table of Contents

<<3-3-103 —- 3-3-105>>

3-3-104 षिद्भिदादिभ्योऽङ्

प्रथमावृत्तिः

TBD.

काशिका

षिद्भ्यः भिदादिभ्यश्च स्त्रियाम् अङ् प्रत्ययो भवति। गणपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते। जृ\उ0304ष् जरा। त्रपूष् त्रपा। भिदादिभ्यः खल्वपि भिदा। छिदा। विदा। क्षिपा। गुहा गिर्योषध्योः। श्रद्धा। मेधा। गोधा। आरा। हारा। कारा। क्षिया। तारा। धारा। लेखा। रेखा। चूडा। पीड। वपा। वसा। सृजा। क्रपेः सम्प्रसारणं च कृपा। भिदा विदारणे। भित्तिः अन्या। छिदा द्वैधीकरणे। छित्तिः अन्या। आरा शस्त्र्याम्। आर्तिः अन्या। धारा प्रपाते। धृतिः अन्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1564 षिद्भिदा। कथं तर्हि `मुखाब्जगन्धलब्धे' रिति माघः। `प्रेक्षोपलब्धि'रित्यमरश्च। षित्त्वादङि `लभे'त्येव ह्रुचितम्। सत्यम्। `अनर्थकास्तु प्रतिवर्णमनुपलब्धे' रिति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः। विस्तरस्त्विह मनोरमायां बोध्यः। भिदेति। एवमादयोऽदन्ताः समुदाया एव गणे पठ\उfffद्न्ते तत्र ये प्रकृतिभागा भिद-छिद इत्यादयस्ते आदिशब्देन सूत्रे निर्दिष्टाः। गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य कवचिदलाक्षणिककार्यस्य सङ्ग्रहार्थः। भित्तिरन्येति। भिद्यत इति भित्तिः = कुड\उfffद्म्। छिदेति। द्वैधीकरण एवायम्। अन्यत्र तु छित्तिश्छिद्रम्। मृजेति। भृजू शुद्धौ, अस्याऽषित्त्वाद्भिदादौ पाठः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ्। । Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

उदाहरणम् – जीर्यतेऽनयेति जरा। करणेऽङ्। अथवा – जरणं जरा। भावेऽङ्। Derived from the verbal root √जॄ (जॄष् वयोहानौ ४. २५)

जॄ + अङ् 3-3-104
= जॄ + अ 1-3-3, 1-3-9. Note: 1-1-5 stops 7-3-84 but the special सूत्रम् 7-4-16 applies in the next step.
= जर् + अ 7-4-16, 1-1-51
= जर + टाप् 4-1-4
= जर + आ 1-3-3, 1-3-7, 1-3-9
= जरा 6-1-101. ‘जरा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – क्रपणं कृपा derived from the verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६)

क्रप् + अङ् 3-3-104
= क्रप् + अ 1-3-3, 1-3-9

Example continued under the गण-सूत्रम् – क्रपे: सम्प्रसारणं च।

क्रपे: सम्प्रसारणं च। गण-सूत्रम् (in the भिदादि-गण: referred to in 3-3-104)

Video

The verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६) takes सम्प्रसारणम् (ref. 1-1-45) also (in addition to taking the affix अङ् by 3-3-104.)

Example continued from 3-3-104

क्रप् + अ
= क् र् अ प् + अ = क् ऋ अ प् + अ by the गण-सूत्रम् – क्रपे: सम्प्रसारणं च।
= क् ऋ प् + अ 6-1-108
= कृप + टाप् 4-1-4
= कृप + आ 1-3-3, 1-3-7, 1-3-9
= कृपा 6-1-101. ‘कृपा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.