Table of Contents

<<3-3-101 —- 3-3-103>>

3-3-102 अ प्रत्ययात्

प्रथमावृत्तिः

TBD.

काशिका

प्रत्ययान्तेभ्यो धातुभ्यः स्तिर्याम् अकारः प्रत्ययो भवति। क्तिनो ऽपवादः। चिकीर्षा। जिहीर्षा। पुत्रीया। पुत्रकाम्या। लोलूया। कण्डूया।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

870 प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्. चिकीर्षा. पुत्रकाम्या..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।

Note: 3-3-102 is an exception to 3-3-94 स्त्रियां क्तिन्।

उदाहरणम् – जिगमिषा derived from the सन्नन्त-धातुः “जिगमिष”।

जिगमिष + अ 3-3-102, “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114
= जिगमिष् + अ 6-4-48 = जिगमिष । Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिगमिष” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

जिगमिष + टाप् 4-1-4
= जिगमिष + आ 1-3-3, 1-3-7, 1-3-9
= जिगमिषा 6-1-101. “जिगमिषा” is a feminine noun which is declined like “रमा”।