Table of Contents

<<3-2-98 —- 3-2-100>>

3-2-99 उपसर्गे च संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गे च उपपदे जनेः डः प्रत्ययो भवति संज्ञायां विषये। समुदायोपाधिः संज्ञा। अथेमा मानवीः प्रजाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

816 प्रजा स्यात्संततौ जने..

बालमनोरमा

819 उपसर्गे च। `जनेर्ड' इति शेषः। संज्ञायामिति समुदायोपाधिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः उपसर्गे चोपपदे जनेर्भूते डः स्यात् सञ्ज्ञायां विषये । When in composition with a पदम् which is a उपसर्ग: (ref. 1-4-59), the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix “ड” provided the verbal root is used to denote an action in the past tense and the derived word denotes a proper name.

उदाहरणम् – प्रजातेति प्रजा। (ref. अमरकोश: – “प्रजा स्यात् सन्ततौ जने”)।

प्र + जन् + ड 3-2-99
Note: In the सूत्रम् 3-2-99, the term उपसर्गे ends in the seventh (locative) case. Hence “प्र” gets the उपपद-सञ्ज्ञा here by 3-1-92
= प्र + जन् + अ 1-3-7, 1-3-9
= प्र + ज् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= प्र + ज

Now we form the compound between “प्र” (which is the उपपदम्) and “ज” using the सूत्रम् 2-2-19. Note: Here “प्र” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “प्र” is placed in the prior position as per 2-2-30
“प्र + ज” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= प्रज 2-4-71
प्रज + टाप् 4-1-4
= प्रज + आ 1-3-3, 1-3-7, 1-3-9
= प्रजा 6-1-101