Table of Contents

<<3-2-99 —- 3-2-101>>

3-2-100 नग

प्रथमावृत्तिः

TBD.

काशिका

अनुपूर्वात् जनेः कर्मणि उपपदे डः प्रत्ययो भवति. पुमांसमनुजातः पुमनुजः. स्त्र्यनुजः.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

820 अनौ कर्मणि। ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह– पुमांसमनुरुध्येति। अनुरुध्य जननं धात्वर्थ इति भावः। पुमनुजेति। पुंसिति पूर्वपदे संयोगान्तलोप इति भावः।

तत्त्वबोधिनी

675 पुमनुजेति। इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात्।

Satishji's सूत्र-सूचिः

TBD.