Table of Contents

<<3-2-97 —- 3-2-99>>

3-2-98 पञ्चम्याम् अजातौ

प्रथमावृत्तिः

TBD.

काशिका

पञ्चम्यन्त उपपदे जातिवर्जिते जनेर् डः प्रत्ययो भवति। बुद्धिजः। संस्कारञः। दुःखजः। अजातौ इति किम्? हस्तिनो जातः। अश्वाजातः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

818 पञ्चम्यामजातौ। जनेरिति। `भूतार्था'दिति शेषः। संस्कारज[म] इति। संस्काराज्जात्[म] इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः जातिशब्दवर्जिते पञ्चम्यन्त उपपदे जनेर्भूते डः स्यात् । When in composition with a पदम् which ends in the fifth (ablative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix “ड” provided the verbal root is used to denote an action in the past tense and the उपपदम् does not denote a class/genus.

उदाहरणम् – अज्ञानाज्जातमिति अज्ञानजम्। (ref. गीता 10-11)

अज्ञान + ङसिँ + जन् + ड 3-2-98
Note: In the सूत्रम् 3-2-98, the term पञ्चम्याम् ends in the seventh (locative) case. Hence “अज्ञान + ङसिँ” gets the उपपद-सञ्ज्ञा here by 3-1-92
= अज्ञान + ङसिँ + जन् + अ 1-3-7, 1-3-9
= अज्ञान + ङसिँ + ज् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= अज्ञान + ङसिँ + ज

Now we form the compound between “अज्ञान + ङसिँ” (which is the उपपदम्) and “ज” using the सूत्रम् 2-2-19. Note: Here “अज्ञान + ङसिँ” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “अज्ञान + ङसिँ” is placed in the prior position as per 2-2-30 “अज्ञान + ङसिँ + ज” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= अज्ञानज 2-4-71.