Table of Contents

<<3-2-90 —- 3-2-92>>

3-2-91 अग्नौ चेः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। अग्नौ कर्मण्युपपदे चिनोतेर् धातोः क्विप् प्रत्ययो भवति। अग्निचित्, अग्निचितौ, अग्निचितः। अत्र अपि पूर्ववच् चतुर्विधो नियम इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

811 अग्नौ चेः। ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ-। अग्निचिदिति। अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.