Table of Contents

<<3-2-8 —- 3-2-10>>

3-2-9 हरतेरनुद्यमने ऽच्

प्रथमावृत्तिः

TBD.

काशिका

हरतेर् धातोरनुद्यमने वर्तमानात् कर्मणि उपपदे अच् प्रत्ययो भवति। अणो ऽपवादः। उद्यमनम् उत्क्षेपणम्। अंशं हरति अंशहरः। रिक्थहरः। अनुद्यमने इति किम्? भारहारः। अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेरुपसङ्ख्यानम्। शक्तिग्रहः। लाङ्गलग्रहः। अङ्कुशग्रहः। यष्टिग्रहः। तोमरग्रहः। घटग्रहः। घटीग्रहः। धनुर्ग्रहः। सूत्रे च धार्यर्थे। सूत्रग्रहः। सूत्रं धारयति इत्यर्थः। सूत्रग्राहः एव अन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.