Table of Contents

<<3-2-85 —- 3-2-87>>

3-2-86 करमणि हनः

प्रथमावृत्तिः

TBD.

काशिका

करणि उपपदे हन्तेर् धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

807 कर्मणि हनः। कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात्। पितृव्यघातीति। पितृव्यं हतवानित्यर्थः। `हनस्तः' इति तः, `हो हन्ते'रिति हस्य घः।

तत्त्वबोधिनी

667 कर्मणि हनः। पितृव्यघातीति। अत्र काशिका `कुत्सितग्रहणं कर्तव्यम्। इह माभूत्, चोरं हतवा'निति। यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः।

Satishji's सूत्र-सूचिः

TBD.