Table of Contents

<<3-2-81 —- 3-2-83>>

3-2-82 मनः

प्रथमावृत्तिः

TBD.

काशिका

सुपि इति वर्तते। मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति। दर्शनीयमानी। शोभनमानी। बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः। उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

807 सुपि मन्यतेर्णिनिः स्यात्. दर्शनीयमानी..

बालमनोरमा

802 मनः। दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः। तदाह– मन्यतेरिति। मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते।

तत्त्वबोधिनी

662 मनः। बहुलग्रहणानुवृत्तेरिह मन ज्ञान दैवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य। तेन उत्तरसूत्रे खशि श्यनेव भवति न तूप्रत्ययः। तदाह– मन्यतेरिति।

Satishji's सूत्र-सूचिः

TBD.