Table of Contents

<<3-2-80 —- 3-2-82>>

3-2-81 बहुलम् आभीक्ष्ण्ये

प्रथमावृत्तिः

TBD.

काशिका

आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति। अभीक्ष्ण्यं पौनःपुन्यम्। तात्पर्यम् आसेवैव, ताच्छील्यादन्यत्। कषायपायिणो गन्धाराः। क्षीरपायिणः उशीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणत् कुल्माषखादः इत्यत्र न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

801 बहुलमाभीक्ष्ण्ये। जातावप्युपपदे प्राप्त्यर्थमिदम्। तद्ध्वनयन्नुदाहरति- - क्षीरपायिण इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.