Table of Contents

<<3-2-72 —- 3-2-74>>

3-2-73 विजुपे छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

उपे उपपदे यजेः छन्दसि विषये विच् प्रत्ययो भवति। उपयड्भिरूर्ध्वं वहन्ति। उपयट्त्वम्। छन्दोग्रहणं ब्राह्मणार्थम्। विचः चित्करणं सामान्यग्रहणाविघातार्थम् वेरपृक्तस्य 6-1-67 इति। किम् अर्थम् इदम् उच्यते, यावत अन्येभ्यो ऽपि दृश्यन्ते 3-2-75 इति यजेरपि विच् सिद्ध एव? यजेर् नियमार्थम् एतत्, उपयजेः छन्दस्य इव, न भाषायाम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.