Table of Contents

<<3-2-44 —- 3-2-46>>

3-2-45 आशिते भुवः करणभावयोः

प्रथमावृत्तिः

TBD.

काशिका

अत्र सुपि इत्युपतिष्ठते। आशितशब्दे सुबन्ते उपपदे भवतेर् धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवति अनेन आशितम्भव ओदनः। भावे आशितस्य भवनम् आशितम्भवं वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

773 #आशिते। करणे उदाहरति– आशितो भवत्यनेनेति। भावे उदाहरति– आशितस्य भवनमिति।

तत्त्वबोधिनी

642 आशितंभव इति। यावता ओदनेन अतिथ्यादिर्भोजितो बवति स एवमुच्यते। इह वासरूपविधिना ल्युडपि। [आशित भवनः।भावे]-आशितभवनम्। घञ् तु बाध्यत एव, सरूपत्वादित्याहुः। नचाऽत्र क्तल्युट्तुमुन्?खलर्थेषु वासरूपविधिर्नेति ल्युटो निषेधः शङ्क्यः। यत्र हि घञादेर्बाधकत्वेन क्तल्युडादयः प्रसक्तास्तत्र नित्यं बोधो न तु विकल्पेनेति तस्यार्थः। इह तु ल्युटोऽप्यपवादः खच्। अत्र वासरूपन्यायो निर्बाध एव। एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक्।

Satishji's सूत्र-सूचिः

TBD.