Table of Contents

<<3-2-43 —- 3-2-45>>

3-2-44 क्षेमप्रियमद्रे ऽण् च

प्रथमावृत्तिः

TBD.

काशिका

क्षेम प्रिय मद्र इत्येतेषु कर्मसु उपपदेषु करोतेः अण् प्रत्ययो भवति, चकारात् खच् च। क्षेमकारः, क्षेमङ्करः। प्रियकारः, प्रियङ्करः। मद्रकारः, मद्रङ्करः। वा इति वक्तव्ये पुनरण्ग्रहनं हेत्वादिषु टप्रतिषेधार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

772 क्षेमप्रिय। ननु `क्षेमप्रियमद्रवे'ति खचो विकल्पविधौ खजभावे `कर्मण्य'णित्यस्य सिद्धत्वादण्ग्रहणं व्यर्थमित्यत आह– वेति वाच्ये इति। हेत्वादिष्विति। `कृञो हेतुताच्छील्यानुलोम्येषु इति विहित इत्यर्थः। कथं तर्हीति। `कृञो हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्, खचि तु मुम् स्यादित्याक्षेपः। समाधत्ते– कर्मणः शेषत्वेति। तथा च कर्मोपपदाऽभावादणभावे चाऽजिति भावः। क्षेमङ्करीति तु गौरादित्वान्ङीषित्याहुः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.