Table of Contents

<<3-2-36 —- 3-2-38>>

3-2-37 उग्रम्पश्यैरम्मदपाणिन्धमाश् च

प्रथमावृत्तिः

TBD.

काशिका

उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उग्रं पश्यति इति उग्रम्पश्यः। इरया माद्यति इति इरम्मदः। पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

765 उग्रम्पश्य इति। खशि शप्, पश्यादेशः। इराशब्दस्य विवरणम्– उदकमिति। इरम्मद इति। `खित्यनव्ययस्ये'ति ह्यस्वः। मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह- - निपातनाच्छ्यन्नेति। पाणिन्धम इति। शपि `पाघ्रे'ति धमादेशः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.