Table of Contents

<<3-2-21 —- 3-2-23>>

3-2-22 कर्मणि भृतौ

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इति स्वरूपग्रहनम्। करमशब्दे उपपदे कर्मवाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम्। भृतिः वेतनं, कर्मनिर्वेशः। कर्म करोति इति कर्मकरः भृतकः इत्यर्थः। भृतौ इति किम्? करकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

626 कर्मणि भृतौ। भृतिर्वेतनम्। कर्मानुवृत्तौ पुनः कर्मग्रहणात्स्वरूपपरतेत्याह– कर्मशब्द इति।\त्

Satishji's सूत्र-सूचिः

TBD.