Table of Contents

<<3-2-177 —- 3-2-179>>

3-2-178 अन्येभ्यो ऽपि दृश्यते

प्रथमावृत्तिः

TBD.

काशिका

अन्येभ्यो ऽपि धातुभ्यः ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते। युक्। छित्। भित्। दृशिग्रहणं विध्यन्तरौपसङ्ग्रहार्थम्। क्वचिद् दीर्घः, क्वचिद् द्विर्वचनम्, क्वचित् सम्प्रसारणम्। तथा च आह क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसंप्रसारणं च। वाक्। शब्दप्राट्। आयतस्तूः। कटप्रूः। जूः। श्रीः। जुग्रहनेन अत्र न अर्थः, भ्राजादि सूत्र एव गृहीतत्वात्। द्युतिगमिजुहोतीनां द्वे च। दिद्युत्। जगत्। जुहोतेर् दीर्घश्च। जुहूः। दृ\उ0304 भ्ये इत्यस्य ह्रस्वश्च द्वे च। ददृत्। ध्यायतेः सम्प्रसारणं च। धीः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

960 अन्येभ्योऽपि। क्विबिति। शेषपूरणमिदम्। `भ्राजभासे'त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः। विध्यन्तरेति। विधीयते इति विधिः = कार्यं। कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः। तदेव दर्शयति– क्वचिद्दीर्घ इत्यादि। कक्विब्वचीत्यादिनेति। `क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे'त्यौणादिकसूत्रेणेत्यर्थः। तृना बाधा मा भूदिति। वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः। वागिति। वचधातोः क्विप्, वचनादुपधाया दीर्घः, `वचिस्वपी'ति संप्रसारणाऽभावश्च। एवं कटप्रूरित्यत्र दीर्घः। प्राडिति। वचनान्न संप्रसारणम्। जुरुक्त इति। `भ्राजभासेत्यत्रे'ति शेषः। अतोऽत्र तद्ग्रहमं मा?सत्विति भावः। श्रीरिति। श्रिञः क्विपि दीर्घः। द्युतीति। `द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे'ति वाच्यमित्यर्थः। `पूर्वोऽभ्यासः' इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह– दृशिग्रहणादिति। `अन्येब्योऽपि दृश्यते' इत्यत्रेत्यर्थः। ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः। दिद्युदिति। `द्युतिस्वाप्यो'रिति संप्रसारणम्। जगदिति। गमेः क्विप् `गमः क्वौ' इत#इ मलोपे तुक्। जुहोतेर्दीर्घश्चेति। वार्तिकमिदम्। चात्क्विब्द्वित्वे। ह्यस्वश्चेति। वार्तिकमिदम्। ददृदिति। ह्यस्वे कृते तुक्। ध्यायते। वार्तिकमिदम्। चात्क्विप्। धीरिति। ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे `हलः' इति दीर्घ इति भावः। अत्र `ध्यायतेः संप्रसारमं चे'त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः। वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.