Table of Contents

<<3-2-163 —- 3-2-165>>

3-2-164 गत्वरश् च

प्रथमावृत्तिः

TBD.

काशिका

गत्वरः इति निपात्यते। गमेरनुनासिकलोपः क्वरप् प्रत्ययश्च। गत्वरः। गत्वरी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

946 गत्वरश्च। गमेरिति।गमेः क्वरप्, अनुनासिकलोपश्च निपात्यते इत्र्थः। झलादिप्रत्ययपरकत्वाऽभावादनुनासिकलोपस्याऽप्राप्तिः। पित्त्वात्तुक्। गत्वरीति। `टिड्ढे'ति ङीप्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.