Table of Contents

<<3-2-154 —- 3-2-156>>

3-2-155 जल्पभिक्षकुट्टलुण्टवृङः षाकन्

प्रथमावृत्तिः

TBD.

काशिका

जल्पाऽदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु षाकन् प्रत्ययो भवति। षकारो ङीषर्थः। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

841

बालमनोरमा

968 पुवः संज्ञायाम्। `इत्र' इति शेषः। करणे इत्येव। पवित्रमिति। पूयते अनेनाऽऽज्यामिति विग्रहः। तदाह– येनाज्यमिति। पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वाऽऽह– यच्चानामिकेति। अनामिका –उपकनिष्ठिकाह्गुलिः।

तत्त्वबोधिनी

793 पुवः। पूङ्पूञोरुभयोग्र्रहणमविशेषात्। करण इत्यनुवृत्तेराह– येनाज्यमिति।

Satishji's सूत्र-सूचिः

TBD.