Table of Contents

<<3-2-155 —- 3-2-157>>

3-2-156 प्रजोरिनिः

प्रथमावृत्तिः

TBD.

काशिका

प्रपूर्वाज् जवतेः तच्छीलादिषु कर्तृषु इनिः प्रत्ययो भवति। प्रजवी, प्रजविनौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

938 प्रजोरिनिः। जुः सौत्रो धातुः। प्रपूर्वादस्मादिनिप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः। नकारादिकार उच्चारणार्थः।

तत्त्वबोधिनी

771 प्रजवीति। `जु' इति सौत्रो गत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.