Table of Contents

<<3-2-150 —- 3-2-152>>

3-2-151 क्रुधमण्डार्थेभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

क्रुधकोपे, मडि भूषायाम् इत्येतदर्थेभ्यः च धतुभ्यो युच् प्रत्ययो भवति। क्रोधनः। रोषणः। मण्डनः। भूषणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

933 क्रुधमण्डार्थेभ्यश्च। `क्रुध कोपे' `मडि भूषायाम्' एतदर्थेभ्यो धातुभ्यो युच् स्यात्तच्छीलादिष्वित्यर्थः।

तत्त्वबोधिनी

767 क्रुध। क्रुध क्रोधे, रुष रोषे, मडि भूषायाम्,भूष् अलङ्कारे।

Satishji's सूत्र-सूचिः

TBD.