Table of Contents

<<3-2-149 —- 3-2-151>>

3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः

प्रथमावृत्तिः

TBD.

काशिका

जुप्रघृतिभ्यो धतुभ्यो युच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जु इति सौत्रो धतुः। जवनः। चङ्क्रमणः। दन्द्रमणः। सरणः। गर्धनः। ज्वलनः। शोचनः। लषणः। पतनः। पदनः। चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थम् इह। ज्ञापनार्थं च पदिग्रहणम् अन्ये वर्णयन्ति, ताच्छीलिकेषु मिथो वा असरूपविधिर् न अस्ति इति। तेन अलङ्कृञः तृन् न भवति अलङ्कर्ता इति। तथा हि पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचो ऽसरूपत्वात् समावेशो भवेदेव, किम् अनेन विधानेन? ज्ञापनार्थं पुनर् विधीयते। प्रायिकं च एतद् ज्ञापकम्। क्वचित् समावेश इष्यत एव, गन्ता खेटं विकत्थनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

932 जुचङ्क्रम्य। जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी। एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः। धातुपाठे जुधातोरदर्शनादाह– सौत्र इति। चङ्क्रमण इति। यङन्ताद्युच्। `यस्य हलः' इति यकारलोपः, अतो लोपः। एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम्। पूर्वेणेति। `अनुदात्तेतश्च हलादे'रित्यनेनेत्यर्थः। तेनेति। उकञ् ह्रयं तच्छीलाधिकारस्थः। तत्र वाऽसरूपविधिनैव उकञा `अनुदात्तेतश्च हलादे'रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति `जुचङ्क्रम्ये' ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः। `निन्दहिंसे'ति सूत्रे `तच्छीलादिषु वासरूपविधिना तृजादयो ने'ति ज्ञापितम्। इह तु `ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती'ति ज्ञाप्यते इति न पौनरुक्त्यम्। तृन्नेति। अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा `तृ'न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः।

तत्त्वबोधिनी

766 जुचङ्क्रम्य। क्रमिद्रमी यङन्तौ। क्रमु पादविक्षेपे, द्रम हम्म मीमृ गतौ। पूर्वेणेति। `अनुदात्तेतश्चे' त्यनेन। इह `पदिग्रहणं सकर्मकार्थ' मिति वृत्तिकृतोक्तम्। भाष्ये तु अनभिधानादेव सकर्मकान्न भविष्यतीत्युक्तत्वात्। ज्ञापनार्थमेव तदित्याशयेनाह— बाधा माभूदित्यादि। परस्परमिति। निन्दादिसूत्रे हि तच्चीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम्, इह तु `ताच्छीलिकेषु परस्परं ने'ति ज्ञापितमिति विवेक इति भावः।

Satishji's सूत्र-सूचिः

TBD.