Table of Contents

<<3-2-146 —- 3-2-148>>

3-2-147 देविक्रशोश् च उपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

देवयतेः क्रुशेश्च उपसर्गे उपपदे वुञ् पत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्गे इति किम्? देवयिता। क्रोष्टा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

929 देवीक्रुशोः। देवीति चुरादिण्यन्तस्य, `दिवु क्रीडा'इत्यस्य च ग्रहणम्। उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः।

तत्त्वबोधिनी

763 देविक्रुशोः। दीव्यतेर्हेतुमण्ण्यन्तस्य, दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम्।

Satishji's सूत्र-सूचिः

TBD.