Table of Contents

<<3-2-132 —- 3-2-134>>

3-2-133 अर्हः प्रशंसायाम्

प्रथमावृत्तिः

TBD.

काशिका

प्रशंसा स्तुतिः। अर्हतेर् धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायाम् इति किम्? अर्हति चौरो वधम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

915 अर्हः प्रशंसायाम्। अर्ह इति पञ्चमी। `शतृप्रत्यय' इति शेषः। अर्हन्निति। पूजां प्राप्तुं योग्य इत्यर्थः। अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते।

तत्त्वबोधिनी

751 अर्हः। प्रशंसायां किम् ?। अर्हति चौरो वधम्।

Satishji's सूत्र-सूचिः

TBD.