Table of Contents

<<3-2-124 —- 3-2-126>>

3-2-125 सम्बोधने च

प्रथमावृत्तिः

TBD.

काशिका

प्रथमासमनाधिकरणार्थ आरम्भः। सम्भोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः। हे पचन्। हे पचमान।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

904 संबोधने च। `शतृशानचा'विति शेषः। प्रथमासमानाधिकरणार्थ आरम्भः। पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः स्पष्टम् । The affix ‘लँट्’ is replaced by ‘शतृँ’/'शानच्’ when the derived word (even when in agreement with a word which ends in the nominative case) is used in invocation or address.

उदाहरणम् – हे पचन्/पचमान!