Table of Contents

<<3-2-115 —- 3-2-117>>

3-2-116 हशश्वतोर् लङ् च

प्रथमावृत्तिः

TBD.

काशिका

भूतानद्यतनपरोक्षे ऽर्थे लिटि प्राप्ते हाश्वतोः उपपदयोः लङ् प्रत्ययो भवति, चकाराल् लिट् च। इति ह अकरोत्, इति ह चकार। शश्वदकरोत्, शश्वच् चकार।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

600 हश\उfffदातोर्लङ् च। स्पष्टम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.