Table of Contents

<<3-2-108 —- 3-2-110>>

3-2-109 उपेयिवाननाश्वाननूचानश् च

प्रथमावृत्तिः

TBD.

काशिका

उपेयिवाननाश्वाननूचान इत्येते शब्दा निपात्यन्ते। उपपूर्वादिणः क्वसुः, द्विर्वचनम् अभ्यासदीर्घत्वं तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र वस्वेकाजाद्धसाम् 7-2-67 इत्यनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः। उपेयिवान्। क्रादिनियमात् प्राप्तश्च वस्वेकाजाद्धसाम् 7-2-67 इति प्रतिषिद्धः, स पुनरिट् प्रतिप्रसूयते, तेन अजादौ न भवति। उपेयुषः। उपेयुषा। न च अत्र उपसर्गास् तन्त्रम्, अन्योपसर्गपूर्वान् निरुपसर्गाच् च भवत्येव। समीयिवान्। ईयिवान्। वावचनानुवृत्तेश्च पूर्ववल् लुडादयो ऽपि भवन्ति। उपागात्। उपैत्। उपेपाय। अश्नातेर् नञ्पूर्वात् क्वसुर् निपत्यते, इडभावश्च। अनाश्वान्। नाशीत्। नश्नात्। नाश। वचेरनुपूर्वात् कर्तरि कानज् निपात्यते। अनूचानः। अन्ववोचत्। अन्वब्रवीत्। अनूवाच।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

901 उपेयिवान। इडिति। उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम्। वलादिलक्षण इट् `नेड्वशि कृती'ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः। पुनश्च `वस्वेकाजाद्धसा'मिति `सूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य' इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम्। इटि कृते उत्तरखण्डस्य इकारस्य यण्। अभ्यासस्य दीर्घस्तु न निपात्यते। नन्वत्र अपूर्व इट् निपात्यतामित्यत आह- - उपेयुषीति। उगित्त्वान्ङीपि वसोः संप्रसारणम्। प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात्। अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः। उपेत्यविवक्षितमिति। अत्र व्याख्यानमेव शरणम्। अश्नातेरिति। `अश भोजने' श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्, `अत आदे'रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट्। `अश्नोतेश्चे'त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात्। नञ उपपदसमासः। `नलोपो नञः' `तस्मान्नुडची'ति भावः। वचेः कर्तरीति। न तु भावकर्मणोरिति भावः। कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः। `विभाषा गमहने'त्यादि स्पष्टम्।

तत्त्वबोधिनी

741 उपेयिवानना। इडिति। वलादिलक्षण एवेट् `नेड्वशि कृती'ति निषिद्धः। क्र्यादिनियमात्पुनः प्राप्तः `वस्वेकाजाद्धसा'मिति सूत्रेण कृतद्वित्वानामेकाचामादन्तानां घसेश्च वसोरिट् स्यान्नान्येषामिति नियच्छता प्रतिषिद्धः, नित्यत्वाद्द्वित्वे कृतेऽनेकाच्त्वात्। न च सवर्णदीर्घेणैकाच्त्वम्। `दीर्घ इणः किती'त्यभ्यासस्य दीर्घे कृते तत्सामथ्र्यात्सवर्णदीर्घाऽभाव इति पक्षाश्रयणात्। स एव वलादिलक्षण इडिह प्रतिप्रसूयते, नाऽपूर्वो विधीयते, तेन संप्रसारणविषये न भवति। अत एवोदाहरति– उपेयुष इति। सति त्विटि तस्य यणादेशे उपेय्युष इति स्यादिति भावः। अविवक्षितमिति। व्याख्यानमेवाऽत्र शरणम्। ईयिवानिति। इणो द्वित्वे सवर्णदीर्घं बाधित्वा आङ्गत्वात् `इणो य'णिति यण् भवति, वसोरिडागमे हि परत्राऽजादिप्रत्ययस्य सत्त्वात्। वचेरिति। वच परिभाषणे इत्यस्माद्ब्राउवो वचेर्वा कर्तरि, न तु भावकर्मणोः। एतच्च निपातनाल्लब्धम्।

Satishji's सूत्र-सूचिः

TBD.