Table of Contents

<<3-2-106 —- 3-2-108>>

3-2-107 क्वसुश् च

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि लिटः क्वसुरादेशः भवति। जक्षिवान्। पपिवान्। न च भवति। अहं सूर्यमुभयतो ददर्श। योगविभाग उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

832 लिटः कानच् क्वसुश्च वा स्तः. तङानावात्मनेपदम्. चक्राणः..

बालमनोरमा

898 क्वसुश्च। त्रीणीमानि सूत्राणि। अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे– भूतसामान्ये छन्दसि लिडिति। अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः। `लिटः कानज्वे'ति द्वितीयं सूत्रम्। तत्र छन्दसीत्यनुवर्तते, भूते इति च। छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः। लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम्। तेन `परोक्षे लि' डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः। अन्यथा `अनन्तरस्ये'ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम्। वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा। तत्प्रयोजनं तु `भाषायां सदवसे'त्यत्र क्वसोरेवानुवृत्त्यर्थः। इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः। योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः। इमौ कानच्क्वसू आदेशौ छान्दसाविति–अत्रैव भाष्यकैटयोः स्पष्टम्। तदाह–तस्येत्यादि, त्रिमुनिमतमित्यन्तम्। `विभाषा पूर्वाह्णाऽपराह्णे'ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम्। तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम्। तदाह— कवयस्त्विति। तस्थिवांसमिति। स्थाधातोर्लिटः क्वसुः। द्वितीयैकवचने `अत्वसन्तस्ये'ति दीर्घः। उगित्?त्वान्नुम्। अधिजग्मुष इति। अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने'त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः लिटः क्‍वसुश्‍च वा स्यात् । The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106.) Note: As per 1-4-99, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

उदाहरणम् – प्रातिपदिकम् “जग्मिवस्”/”जगन्वस्” derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

गम् + लिँट् 3-2-105
= गम् + क्वसुँ 1-3-78, 1-4-99, 3-2-107
= गम् + वस् 1-3-2, 1-3-8, 1-3-9
= गम् गम् + वस् 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-98.
= जम् गम् + वस् 7-4-62, 1-1-50
= जगम् + वस् 7-4-60. The affix ‘वस्’ would take the augment ‘इट्’ by 7-2-35, but 7-2-8 comes in to play.

Example continued under 7-2-8