Table of Contents

<<3-2-105 —- 3-2-107>>

3-2-106 लिटः कानज् वा

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि लिटः कानजादेशो भवति वा। अग्निं चिक्यानः। सोमं सुषुवाणः। वरुणं सुषुवानम्। न च भवति। अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततान। लिड्ग्रहणं किम्, न पूर्वस्य एव प्रकृतस्य आदेशाविधाने विभक्तिविपरिणामो भविष्यति? लिण्मात्रस्य यथा स्यात्, यो ऽपि परोक्षे विहितस् तस्य अप्ययम् आदेशो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

831

बालमनोरमा

897 लिटः कानज्वा।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः स्पष्टम् । The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘कानच्’। Note: As per 1-4-100 तङानावात्मनेपदम्, the affix ‘कानच्’ is designated as आत्मनेपदम्।

इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । (from सिद्धान्तकौमुदी)।

Note: The अष्टाध्यायी authorizes only nine perfect participle forms – eight ending in the affix ‘क्वसुँ’ and one ending in the affix ‘कानच्’ – for use in the classical language. These are discussed in the सूत्राणि 3-2-108 भाषायां सदवसश्रुवः, 3-2-109 उपेयिवाननाश्वाननूचानश्च and 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च ।

उदाहरणम् – प्रातिपदिकम् “चक्राण” derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

कृ + लिँट् 3-2-105
= कृ + कानच् 1-3-72, 1-4-100, 3-2-106
= कृ + आन 1-3-3, 1-3-8, 1-3-9. Note: Since ‘कानच्’ is a कित्, 1-1-5 prevents 7-3-84 from applying.
= कृ कृ + आन 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-1-77.
= कर् कृ + आन 7-4-66, 1-1-51
= चर् कृ + आन 7-4-62, 1-1-50
= च कृ + आन 7-4-60
= चक्रान 6-1-77
= चक्राण 8-4-2. “चक्राण” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.