Table of Contents

<<3-1-98 —- 3-1-100>>

3-1-99 शकिसहोश् च

प्रथमावृत्तिः

TBD.

काशिका

शक्ल्\उ0325 शक्तौ, षह मर्षणे, अनयोर्धात्वोः यत् प्रययो भवति। शक्यम्। सह्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

668 शकिसहोश्च। पञ्चम्यर्थे षष्ठी। आभ्यां यदित्यर्थः। ण्यतोऽपवादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः यत् स्यात् । The affix यत् may be used following the verbal root √शक् (शकॢँ शक्तौ ५. १७) or √सह् (षहँ मर्षणे १. ९८८).

गीतासु उदाहरणम् -
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर || 11-48||

शक् + यत् 3-1-99
= शक्य 1-3-3, 1-3-9
“शक्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Similarly “सह्य”।