Table of Contents

<<3-1-85 —- 3-1-87>>

3-1-86 लिङ्याशिष्यङ्

प्रथमावृत्तिः

TBD.

काशिका

आशिषि विषये यो लिङ् तस्मिन् परतः छन्दसि विषये अङ् प्रत्ययो भवति। शपो ऽपवादः। छन्दस्युभयथा 3-4-117 इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था उपस्थेषं वृषभं तुग्रियाणाम्। गा सत्यम् उपगेषम्। गमि गृहं गमेम। वचि मन्त्रं वोचेमाग्नये। विदि विदेयमेनां मनसि प्रविष्टाम्। शकि व्रतं चरिष्यामि तच्छकेयम्। रुहि स्वर्गं लोकम् आरुहेयम्। दृशेरग् वक्तव्यः। पितरं दृशेयं मातरं च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.