Table of Contents

<<3-1-81 —- 3-1-83>>

3-1-82 स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश् च

प्रथमावृत्तिः

TBD.

काशिका

आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणाम् अपि धातूनां सर्वार्थत्वं विज्ञायते, न एतद् विकरणविषयत्वम् एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

689 चात् श्ना. स्कुनोति, स्कुनाति. स्कुनुते, स्कुनीते. चुस्काव, चुस्कुवे. स्कोता. अस्कौषीत्, अस्कोष्ट.. स्तन्भ्वादयश्चत्वारः सौत्राः. सर्वे रोधनार्थाः परस्मैपदिनः..

बालमनोरमा

383 सौत्रा इति। नोपधा इत्यपि ज्ञेयम्। नलोप इति। `अनिदिता'मित्यनेनेति भावः। विष्टभ्नोतीति। `स्तन्भे'रिति षत्वम्। अवष्टभ्नोतीति। `अवच्चालम्बनाविर्दूययो'रिति षत्वम्। अवतष्टम्भेति। `स्थादिषवभ्यासेने'ति षत्वम्। व्यष्टभदिति। `प्राक्सितादिति षत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.