Table of Contents

<<3-1-50 —- 3-1-52>>

3-1-51 नौनयतिध्वनयत्येलयत्यर्दयतिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

ऊन परिहाणे, ध्वन शब्दे, इल प्रेरणे, अर्द गतौ याचने च, एतेभ्यो धातुभ्यः ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति। काममूनयीः। औनिनः इति भाषायाम्। मा त्वाग्निर्धवनयीत्। अदिध्वनतिति भषायाम्। काममिलयीत्। ऐलिलतिति भाषायाम्। मैनमर्दयीत्। आर्दिदतिति भाशायाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.