Table of Contents

<<3-1-49 —- 3-1-51>>

3-1-50 गुपेश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङादेशो भवति। यत्र आयप्रत्ययो नास्ति तत्र अयं विधिः। इमान् मे मित्रावरुणौ गृहञ्जुगुपतम् युवम्। अगौप्तम्, अगोपिष्टम्, अगोपायिष्टम् इति वा। भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.