Table of Contents

<<3-1-42 —- 3-1-44>>

3-1-43 च्लि लुडि

प्रथमावृत्तिः

TBD.

काशिका

धातोः च्लिः प्रत्ययो भवति लुडि परतः। इकार उच्चारणार्थः, चकारः स्वरार्थः। अस्य सिजादीनादेशान् वक्ष्यति। तत्र एव उदाहरिस्यामः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

439 शबाद्यपवादः..

बालमनोरमा

69 च्लि लुङि। च्लीति लुप्तप्रथमाकम्। लुङि परे धातोश्च्लिप्रत्ययः स्यादित्यर्थः। शबाद्यपवाद इति। आदिना श्यनादिविकरणसङ्ग्रहः।

तत्त्वबोधिनी

52 `इकार उच्चारणार्थ' इति मनोरमा। न च `मन्त्रे घसे'ति सूत्रे लेरिति स्थाने ल इत्युच्यमाने च्लिभिन्नस्यापि लकारस्य लुक् स्यादिति शङ्क्यं,, `गातिस्थे'ति सूत्रात्सिच् इत्यनुवत्र्य सिच्स्थानिनः = स्थान्यर्हसय् लस्य लुगिति व्याख्यायामतिप्रसङ्गाऽभावद्विभाषानुवृत्तेर्लुको वैकल्पिकतया छन्दसि रूपान्तरस्याऽनापाद्यतया च सिजनुवृतिं?त विनापि नातिप्रसङ्ग इत्याहुः। शबाद्यपवाद इति। आदिशब्दात्तत्त्दगणप्रयुक्तानां श्यन्नादीनां ग्रहणम्॥

Satishji's सूत्र-सूचिः

वृत्ति: धातोश्च्लिः प्रत्ययो भवति लुङि परतः। When लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Example continued from 3-2-110.

भू + त्
= भू + च्लि + त् 1-1-56, 3-1-43. Note: The इकारः in “च्लि” is उच्चारणार्थः। The चकारः in “च्लि” is a इत् by 1-3-7 चुटू।

Example continued under 3-1-44