Table of Contents

<<3-1-41 —- 3-1-43>>

3-1-42 अभ्युत्सादयांप्रजनयाम्चिकयांरमयामकः पावयाम्क्रियाद् विदामक्रन्निति

च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

अभ्युत्सादयाम् इत्येवम् आदयः छन्दसि विषये ऽन्यतरस्यां निपात्यन्ते। सदिजनिरमीणां ण्यन्तानां लुडि आम् प्रत्ययो निपात्यते। चिनोतेरपि तत्र एव आम्प्रत्ययो द्विर्वचनं कुत्वं च। अकरिति चतुर्भिरपि प्रत्येकम् अनुप्रयोगः सम्बध्यते। पावयाम् क्रियातिति पवतेः पुनातेर् वा ण्यन्तस्य लिङि आम् निपात्यते, गुणाभावश्च, अक्रनिति च अस्य अनुप्रयोगः। विदामक्रनिति विदेर् लुङि आम् निपात्यते, गुनभावश्च, अक्रनिति च अस्य अनुप्रयोगः। अभ्युत्सादयाम् अकः। अभ्युदसीषदतिति भाषायाम्। प्रजनयाम् अकः। प्राजीजनतिति भाषायाम्। चिकयाम् अकः। अचैषीतिति भाषायाम्। रमयाम् अकः। अरीरमतिति भाषायाम्। पावयाङ्क्रियात्। पाव्यातिति भाषायाम्। विदाम् अक्रन्। अवेदिषुः इति भाषायाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.