Table of Contents

<<3-1-23 —- 3-1-25>>

3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्

प्रथमावृत्तिः

TBD.

काशिका

लुप सद चर जप जभ दह दश गृ\उ0304 इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययो भवति। गर्हितं लुम्पति लोलुप्यते। एवं सासद्यते। पञ्चौउर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते। भावगर्हायाम् इति किम्? साधु जपति। भावग्रहणम् किम्? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः। नित्यग्रहणं विषयनियमार्थम् अनुवर्तते। एतेभ्यो नित्यं भावगर्हायाम् एव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः एभ्यो धात्वर्थगर्हायामेव यङ् स्यात्। Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix “यङ्” is prescribed only in the sense of “contempt for action” (and not in the sense of repetition or intensity.)

उदाहरणम् – गर्हितं दहति = दन्दह्यते/दंदह्यते – is derived from √दह् (दहँ भस्मीकरणे १. ११४६) in the sense of “contempt for action.”

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दह् + यङ् 3-1-24
= दह् + य 1-3-3, 1-3-9
= दह्य् दह्य 6-1-9
= द दह्य 7-4-60

Example continued under 7-4-86