Table of Contents

<<3-1-15 —- 3-1-17>>

3-1-16 बाष्पौउष्मभ्याम् उद्वमने

प्रथमावृत्तिः

TBD.

काशिका

कर्मणः इति वर्तते। बाष्पशब्दादूष्मशब्दाच् च कर्मन उद्वमने ऽर्थे क्यङ् प्रत्ययो भवति। बाष्पम् उद्वमति बाष्पायते। ऊष्मायते। फेना च्चेति वक्तव्यम्। फेनम् उद्वमति फेनायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

497 बाष्पोष्मभ्यामुद्वमने। आभ्यां कर्मभ्यामिति। `कर्मणो रोमन्थे'त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः। फेनायते इति। फेनमुद्वमतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.