Table of Contents

<<3-1-112 —- 3-1-114>>

3-1-113 मृजेर् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

मृजेर् धातोः विभाषा क्यप् प्रत्ययो भवति। ऋदुपधत्वात् प्राप्तविभाषेयम्। परिमृज्यः, परिमार्ग्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

782 मृजेः क्यब्वा. मृज्यः..

बालमनोरमा

683 मृजेर्विभाषा। क्यप्पक्षे उदाहरति– मृज्य इति। कित्त्वान्न गुणः।

तत्त्वबोधिनी

566 मृजेर्विभाषा। ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः।

Satishji's सूत्र-सूचिः

TBD.