Table of Contents

<<3-1-107 —- 3-1-109>>

3-1-108 हनस् त च

प्रथमावृत्तिः

TBD.

काशिका

सुप्यनुपसर्गे इति वर्तते, भावे इति च। हन्तेर्धातोः सुबन्त उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रह्महत्या। अश्वहत्या। सुपि इत्येव, घातः। ण्यत् तु भावे न भवत्यनभिधानात्। अनुपसर्गे इत्येव, प्रघातो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

677 हनस्त। अन्तादेश इति। `प्रकृते'रिति शेषः। भावे किम् ?। घात्यो वृषलः। अनुपसर्गे किम् ?। प्रघातः। निरुपपदं हत्येति त्वसाध्वेव।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.