Table of Contents

<<3-1-102 —- 3-1-104>>

3-1-103 अर्यः स्वमिवैश्ययोः

प्रथमावृत्तिः

TBD.

काशिका

ऋ गतौ, अस्माण् ण्यति प्राप्ते स्वामिवैश्ययोः अभिधेययोः यत् प्रत्ययो निपत्यते। अर्यः स्वामी। अर्यो वैश्यः। यतो ऽनावः 6-1-213 इत्याद्युदात्तत्वे प्राप्ते स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। स्वामिवैश्ययोः इति किम्? आर्यो ब्राह्मणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

672 अर्यस्वामिवैश्ययोः। अस्माद्यदिति। निपात्यत इति शेषः। ण्यतोऽपवाद इति। `ऋहलो'रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः। यति ऋकारस्य गुणे रपरत्वम्। तदाह- - अर्यः स्वामीति। आर्यो ब्राआहृण इति। ण्यति वृद्धौ रपरत्वमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.